Śrīkoṣa
Chapter 3

Verse 3.25

चतुर्भिरङ्गुलैरूना मिथुने त्र्यङ्गुला भवेत् ।
दशैकद्व्यङ्गुलैर्भूयाद्द्व्यङ्गुली कर्कटे * * * * (ख्: वद) ॥ २६ ॥