Śrīkoṣa
Chapter 9

Verse 9.48

भवत्येवं कृते मिश्रे चक्रयागं शतारकम् ।
द्वैरूप्येणास्य कथितं देहं संवत्सरेण तु ॥ ४८ ॥