Śrīkoṣa
Chapter 9

Verse 9.53

इत्येतत् साधनं प्रोक्तं निश्शेषेण तवानघ ।
सूचितं प्राक् सहस्रारं मिश्रया संस्थितं त्रिधा ॥ ५३ ॥