Śrīkoṣa
Chapter 9

Verse 9.54

क्षेत्रमाणं ? तथाऽराणां ? विभागं चापि मे श्रुतम् ।
शतद्वादशकेनैव क्षेमस्य परिकीर्तितम् ॥ ५४ ॥