Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.59
Previous
Next
Original
अष्टाविंशत्यङ्गुलैस्स्यात् षष्ठचक्रस्य (क्, ख्: स्यात् * * * चक्रस्य) पौष्कर ।
धरारान्वाभि (क्, ख्: धारारान्वि * * * नेम्यर्ध; घ्: धारान्नाभिनेम्यर्थमध्यतश्चेद) नेम्यर्धमर्धतश्चेद ? सर्वदा ॥ ५९ ॥
Previous Verse
Next Verse