Śrīkoṣa
Chapter 9

Verse 9.61

स्वक्षेत्रनाभिनेमीयां वर्जयित्वा (ग्, घ्: त्वरारय) परा यया ।
चक्रं (ग्, घ्: चक्रभ्रमसूरित्यहं चक्रस्यापि च) भ्रमसुगेहं ? च चक्रं चापि च पूर्ववत् ॥ ६१ ॥