Śrīkoṣa
Chapter 3

Verse 3.27

अष्टाविंशतिभिर्युक्तद्व्यङ्गुलैर्धनुषि शृणु ।
अष्टादशाङ्गुला विप्र द्व्यङ्गुलैर्दशभिर्विना ॥ २८ ॥