Śrīkoṣa
Chapter 9

Verse 9.68

वीर्यसंसिद्धिका ब्रह्मन् न ममाद्यासुकेषु ? च ।
यथोत्तमादिचक्राणां सञ्चार ? परिकीर्तिता ॥ ६८ ॥