Śrīkoṣa
Chapter 9

Verse 9.69

अरेष्वाच (ग्, घ्: कोशपाठोऽयम्) परित्यर्थं तत्सञ्चारमयोगतः ।
यान्युत्पलदलाग्राणि पद्मबाह्ये स्थितानि च ॥ ६९ ॥