Śrīkoṣa
Chapter 9

Verse 9.71

नीलाम्भोजदलाकारं स्थाने संयोजयेच्च ताः ।
परश्वाकथपद्मस्य ? बहिस्तत्रोल्लसच्छदः ॥ ७१ ॥