Śrīkoṣa
Chapter 9

Verse 9.73

नमोने ? पूर्ववच्चैव तथोत्पद्येत तच्छृणु ।
आराख्यं मध्यमं सूत्रमास्फल्यादौ तदा द्विज ॥ ७३ ॥