Śrīkoṣa
Chapter 3

Verse 3.28

त्रिंशद्भिर्द्व्यङ्गुलैरूना विंशत्यङ्गुलका झषे ।
कुम्भे कार्मुकतुल्या स्यान्मीने स्याद्वृश्चिके यथा ॥ २९ ॥