Śrīkoṣa
Chapter 9

Verse 9.80

अरावशाच्च ? विप्रेन्द्र सूत्रपातं समाचरेत् ।
वृत्तानां कल्पनं कुर्यादरसिद्धिं तथैव हि ॥ ८० ॥