Śrīkoṣa
Chapter 9

Verse 9.81

इत्येतत् कथितं सर्वं मिश्राणां साधनं मया ।
चक्राणां च समासेन विशेषं चात्र मे शृणु ॥ ८१ ॥