Śrīkoṣa
Chapter 9

Verse 9.90

सकेसरालीचाराणि (ग्, घ्: सकेसरालिचाराणि * * * गणस्य तु) सर्वचक्रगणस्य च ।
रङ्गे (क्, ख्: * * * गे शोभा) शोभानुरूपेण पूरणीयानि वा द्विज ॥ ९० ॥