Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.92
Previous
Next
Original
रागेषु (ग्, घ्: रागेष्टकाम) कामभूतं च चक्रगात्रं विचक्षणम् ।
नाभिशीर्षदरापक्षासप्र (ग्, घ्: पक्षं सम्प्रथामी च पुत्रधृत्) * * * * श्च पुत्रभृत् ॥ ९२ ॥
Previous Verse
Next Verse