Śrīkoṣa
Chapter 9

Verse 9.100

पूज्यो राजोपचारेण तत्र मन्त्रगणो द्विज ।
यायात् (क्, ख्: ययाप्रवेश) प्रवेशमार्गेण पूर्णायश्च ? ततो बहिः ॥ १०० ॥