Śrīkoṣa
Chapter 9

Verse 9.101

द्वितीयं स यजेत् प्राग्वत् कृत्वा संस्कारसंस्कृतम् ।
एवमेव प्रकारेण परिशिष्टानि चाचरेत् ॥ १०१ ॥