Śrīkoṣa
Chapter 9

Verse 9.105

मध्ये शतारचक्राणां कर्णिकारौ क्रमेण तु ।
पुरुषं चोत्तरं देवं परमेश्वरपूर्वकम् ॥ १०५ ॥