Śrīkoṣa
Chapter 3

Verse 3.31

स्वस्वदेशे यथा पश्चात् प्राग्दिग्भागे तु लक्षयेत् ।
शङ्कुं च पूर्ववत् कृत्वा तद्वदुल्लिख्य मण्डलम् ॥ ३२ ॥