Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.110
Previous
Next
Original
ऋग्वादद्याम्बुजानीया (क्, ख्: वादद्याम्बुजोनीया; ग्, घ्: ऋग्वादद्याम्बुजानीया) यथा चानुक्रमेण तु ।
पूर्वमुक्ता सहस्राख्या यो मन्त्रनिचयो महत् ॥ ११० ॥
Previous Verse
Next Verse