Śrīkoṣa
Chapter 9

Verse 9.111

तमेव (क्, ख्:) विन्यसेन्मन्त्रे त्वेकीकृत्यादिकुमम ? ।
इष्ट्वा शरीरचक्रेऽस्मिन् पुण्डरीकोदरे पुरा ॥ १११ ॥