Śrīkoṣa
Chapter 9

Verse 9.114

दिव्योपकरणं नाथ यथाप्राप्तेव ? संयजेत् ।
विसर्जनावसानं च यावत्कालं यथेच्छया ॥ ११४ ॥