Śrīkoṣa
Chapter 9

Verse 9.115

देहचक्रारविन्दे यः प्रविशंस्तं विचिन्तयेत् ।
द्विसप्तशब्ददेहं तु तन्मात्रानिचयं महत् ॥ ११५ ॥