Śrīkoṣa
Chapter 9

Verse 9.119

एतदावाहनं (ग्, घ्: एतदाहामनं चान्यदादयात्) चान्यदादरात् प्रेरणं बहिः ।
पूजावसानकाले हि गच्छेत्युक्त्वा भृतिं न्यसेत् ॥ ११९ ॥