Śrīkoṣa
Chapter 9

Verse 9.120

गच्छामि भगवंश्चाहं मन्ये कर्मणि मे क्षमम् ।
एतव्याच ? सशक्तीनामावाहनविसर्जनम् ॥ १२० ॥