Śrīkoṣa
Chapter 9

Verse 9.121

सर्वगाणाममन्त्राणा मुक्तं (क्, ख्: मत्तम्) न त्वितरेषु वै ।
तेषामगञ्च वै गच्छ ? कर्मस्वेति यथा स्थितम् ॥ १२१ ॥