Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.122
Previous
Next
Original
इदं शरीरं भगवन् ज्ञातं (ग्, घ्: ज्ञानं च वव ? तत्कथम्) च व * * * * वत् कथम् ।
सञ्चितं (ग्, घ्: सवितं च मयाद्यापि) च त्वयाऽद्यापि त्वामस्य च परस्य च ॥ १२३ ॥
Previous Verse
Next Verse