Śrīkoṣa
Chapter 9

Verse 9.123

अक्षाद्यनेमिपर्यन्ता साम्बुजावयवा तथा ।
शरीरेऽस्मिन् महाभूत * * * * मये प्रभो ॥ १२४ ॥