Śrīkoṣa
Chapter 9

Verse 9.124

कदली पूर्ववद्ब्रह्मन् शरीरं प्राकृतं (ग्, घ्: प्राकृते) त्विदम् ।
ययो ? द्वियद्गुणा वायुतेजश्चाप्युदकं नर ॥ १२५ ॥