Śrīkoṣa
Chapter 9

Verse 9.130

सर्वसन्देहनाडीभिर्वृद्धित्वेनतु पौष्कर ।
संस्थिता तोयमावृत्य धारा पञ्चगणा बहिः ॥ १३२ ॥