Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.141
Previous
Next
Original
ततनेभिपथे (ग्, घ्: तते नेमिपथे) व्यासं सर्वकण्ठोत्थितं (क्, ख्: सकर्णोसितम्) तु वै ।
मानं शिखरवेदीयमेककण्ठोज्झितं (क्, ख्: -मेकण्ठोसितं त्वया) त्वथ ॥ १४३ ॥
Previous Verse
Next Verse