Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.153
Previous
Next
Original
तच्छेषविस्तृतं चक्रं वृत्तद्व्यंशोन्नतारकम् (क्, ख्: वृत्तद्व्यंशौ तु कारकम्) ।
प्रा (ग्, घ्: प्राक्क्वास ?) * * * * सलक्षणं कुर्याद्द्विगुणं पत्रसन्ततेः ॥ १५५ ॥
Previous Verse
Next Verse