Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.158
Previous
Next
Original
रजतन्त्वददेकांशं सेव्यब्राह्मणरन्ध्रके ।
पञ्चमांशं चतुर्थांशं नयेद्वृत्तिं च तद्बहिः ॥ १६० ॥
Previous Verse
Next Verse