Śrīkoṣa
Chapter 10

Verse 10.2

यागः किं लक्षणस्तस्य भेदतस्संस्थितस्य च ।
कानि (क्, ख्: कानि ते नवमत्यानि सान्त्यनीवच सिद्धि ?; ग्, घ्: कानि ते नवमन्वानि सान्यनीवचं शंसिद्ध ?) ते नवपद्मानि * * * * * * * ॥ २ ॥