Śrīkoṣa
Chapter 10

Verse 10.6

अनुग्रहपराश्चेमं ? मग्नानां च भवोदधौ ।
महापावकवद्यावत् (ग्, घ्: यद्यद्वत्) स्फुलिङ्ग निचयो (क्, ख्: निचयं महत्) महान् ॥ ७ ॥