Śrīkoṣa
Chapter 10

Verse 10.12

कृत्वा चैव सपद्मं तु तत्रावाह्य (ग्, घ्: तत्र बाह्ये) यजेत् क्रमात् ।
पद्माधारं तु यद्बिम्बं तानि मे गदतश्शृणु ॥ १३ ॥