Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.16
Previous
Next
Original
पञ्चपद्मान्विते तात स्रग्वरे कमलोदरे ।
ध्यायेद्दृष्ट्वा (क्, ख्: ध्यायं ष्वा तस्तुत्या मह्यमश्नु ब्रह्मन् हि मोक्षयेत्) ततस्स्तुत्वा ह्यश्नु ? ब्रह्मन् न मोक्षयेत् ॥ १७ ॥
Previous Verse
Next Verse