Śrīkoṣa
Chapter 10

Verse 10.17

द्योतस्सर्वभवानां वा कालादीनां तु सर्वदा ।
आधारे कालकालाख्ये * * * तदः प्रपूज्यते ॥ १८ ॥