Śrīkoṣa
Chapter 10

Verse 10.18

प्रद्युम्नरूप (क्, ख्, ग्, घ्: प्रद्युम्नरूपग्रत्वक्तिर्विदो विद्योत) * * * * त्पत्तिर्यतोर्वी द्योतलक्षणा ।
सर्वतश्चानुरुद्धत्वादथाधारे तदात्मके ॥ १९ ॥