Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.19
Previous
Next
Original
गतौ चैव हि सूर्याख्ये बिम्बे तदुपलक्षणे (ग्, घ्: तद्रूपलक्षणे) ।
शक्तितत्त्वेऽनिरुद्धाख्ये (क्, ख्: शक्तितश्चानिरुद्धाख्यं पूजितस्यम्) पूजितस्सम्प्रमोचयेत् ॥ २० ॥
Previous Verse
Next Verse