Śrīkoṣa
Chapter 10

Verse 10.19

गतौ चैव हि सूर्याख्ये बिम्बे तदुपलक्षणे (ग्, घ्: तद्रूपलक्षणे) ।
शक्तितत्त्वेऽनिरुद्धाख्ये (क्, ख्: शक्तितश्चानिरुद्धाख्यं पूजितस्यम्) पूजितस्सम्प्रमोचयेत् ॥ २० ॥