Śrīkoṣa
Chapter 10

Verse 10.20

शक्तिर्नारायणाख्या या स्वमूर्तिः परमेश्वरी ।
भूत्वा चाग्रमदे ? भावैस्सर्वमाप्याययेज्जगत् ॥ २१ ॥