Śrīkoṣa
Chapter 10

Verse 10.21

अतोत्मयेतु ? चाधारे ह्यर्धेन्दुसदृशे सिते ।
सम्पूजितानि गृह्णानि ? पारे ? धामनि योजयेत् ॥ २२ ॥