Śrīkoṣa
Chapter 10

Verse 10.22

ब्रह्मदानक्षमा शक्तिर्वैराजधनुधारिणी ? ।
त्रिस्कन्धे मण्डले पूज्या यतो ज्ञेया त्रयीमयी ॥ २३ ॥