Śrīkoṣa
Chapter 3

Verse 3.39

सूर्योदयदिने वृत्तं तत्तन्मध्य मवेक्षया (ख्: मपेक्षया) ।
क्षिप्तेनैव तु कालेन ज्ञातुमिच्छति वा यदि ॥ ४० ॥