Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.24
Previous
Next
Original
कूर्मादरगते पद्मनियुते * * * * क्रियापरे ।
शक्त्यात्मा भगवान् विष्णुश्शङ्खचक्रगदाधरः ॥ २५ ॥
Previous Verse
Next Verse