Śrīkoṣa
Chapter 10

Verse 10.26

सम्यक् प्रणवरूपेण तस्माच्छङ्खोदरे सदा ।
साधर्म्यलक्षणे बिम्बे पूजिता कमलोदरे ॥ २७ ॥