Śrīkoṣa
Chapter 10

Verse 10.35

एते संविभजेत् पश्चाद्भागं षोढा तु लाञ्छयेत् ।
यथा जायन्ति भागानां सहस्राणि निवारवम् ? ॥ ३६ ॥