Śrīkoṣa
Chapter 10

Verse 10.38

द्वारशोभाश्रियुक्तानि तानि वीर्ये युतानि च ।
मध्ये (ग्, घ्: ध्येतक्षेत्रयुक्तानि) तत्र च युक्तानि समानि विषमाणि च ॥ ३९ ॥