Śrīkoṣa
Chapter 10

Verse 10.41

बिम्बायापि तु सा ज्ञेया पीठपङ्क्त्या तु तद्बहिः ।
तस्मादविगमांशानां (ग्, घ्: तस्माद् द्वि द्विगमांशानाम्) मध्यतो दिक्षु लोपयेत् ॥ ४२ ॥